Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 027

अश्वं न तवा वारवन्तं वन्दध्या अग्निं नमोभिः | 
सम्राजन्तमध्वराणाम || 
स घा नः सूनुः शवसा पर्थुप्रगामा सुशेवः | 
मीढ्वानस्माकं बभूयात || 
स नो दूराच्चासाच्च नि मर्त्यादघायोः | 
पाहि सदमिद विश्वायुः || 
इममू षु तवमस्माकं सनिं गायत्रं नव्यांसम | 
अग्ने देवेषु पर वोचः || 
आ नो भज परमेष्वा वाजेषु मध्यमेषु | 
शिक्षा वस्वोन्तमस्य || 
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ | 
सद्यो दाशुषे कषरसि || 
यमग्ने पर्त्सु मर्त्यमवा वाजेषु यं जुनाः | 
स यन्ताशश्वतीरिषः || 
नकिरस्य सहन्त्य पर्येता कयस्य चित | 
वाजो अस्ति शरवाय्यः || 
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता | 
विप्रेभिरस्तु सनिता || 
जराबोध तद विविड्ढि विशे-विशे यज्ञियाय | 
सतोमं रुद्राय दर्शीकम || 
स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः | 
धिये वाजाय हिन्वतु || 
स रेवानिव विश्पतिर्दैव्यः केतुः शर्णोतु नः | 
उक्थैरग्निर्ब्र्हद्भानुः || 
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः | 
यजाम देवान यदि शक्नवाम मा जयायसः शंसमा वर्क्षि देवाः ||
aśvaṃ na tvā vāravantaṃ vandadhyā aghniṃ namobhiḥ | 
samrājantamadhvarāṇām || 
sa ghā naḥ sūnuḥ śavasā pṛthupraghāmā suśevaḥ | 
mīḍhvānasmākaṃ babhūyāt || 
sa no dūrāccāsācca ni martyādaghāyoḥ | 
pāhi sadamid viśvāyuḥ || 
imamū ṣu tvamasmākaṃ saniṃ ghāyatraṃ navyāṃsam | 
aghne deveṣu pra vocaḥ || 
ā no bhaja parameṣvā vājeṣu madhyameṣu | 
śikṣā vasvoantamasya || 
vibhaktāsi citrabhāno sindhorūrmā upāka ā | 
sadyo dāśuṣe kṣarasi || 
yamaghne pṛtsu martyamavā vājeṣu yaṃ junāḥ | 
sa yantāśaśvatīriṣaḥ || 
nakirasya sahantya paryetā kayasya cit | 
vājo asti śravāyyaḥ || 
sa vājaṃ viśvacarṣaṇirarvadbhirastu tarutā | 
viprebhirastu sanitā || 
jarābodha tad viviḍḍhi viśe-viśe yajñiyāya | 
stomaṃ rudrāya dṛśīkam || 
sa no mahānanimāno dhūmaketuḥ puruścandraḥ | 
dhiye vājāya hinvatu || 
sa revāniva viśpatirdaivyaḥ ketuḥ śṛṇotu naḥ | 
ukthairaghnirbṛhadbhānuḥ || 
namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ | 
yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsamā vṛkṣi devāḥ ||