Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 026

वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते | 
सेमं नो अध्वरं यज || 
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः | 
अग्ने दिवित्मता वचः || 
आ नि षमा सूनवे पितापिर्यजत्यापये | 
सखा सख्ये वरेण्यः || 
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा | 
सीदन्तु मनुषो यथा || 
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च | 
इमा उ षु शरुधी गिरः || 
यच्चिद धि शश्वता तना देवं-देवं यजामहे | 
तवे इद्धूयते हविः || 
परियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः | 
परियाः सवग्नयो वयम || 
सवग्नयो हि वार्यं देवासो दधिरे च नः | 
सवग्नयो मनामहे || 
अथा न उभयेषामम्र्त मर्त्यानाम | 
मिथः सन्तु परशस्तयः || 
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः | 
चनो धाः सहसो यहो ||
vasiṣvā hi miyedhya vastrāṇyūrjāṃ pate | 
semaṃ no adhvaraṃ yaja || 
ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ | 
aghne divitmatā vacaḥ || 
ā ni ṣmā sūnave pitāpiryajatyāpaye | 
sakhā sakhye vareṇyaḥ || 
ā no barhī riśādaso varuṇo mitro aryamā | 
sīdantu manuṣo yathā || 
pūrvya hotarasya no mandasva sakhyasya ca | 
imā u ṣu śrudhī ghiraḥ || 
yaccid dhi śaśvatā tanā devaṃ-devaṃ yajāmahe | 
tve iddhūyate haviḥ || 
priyo no astu viśpatirhotā mandro vareṇyaḥ | 
priyāḥ svaghnayo vayam || 
svaghnayo hi vāryaṃ devāso dadhire ca naḥ | 
svaghnayo manāmahe || 
athā na ubhayeṣāmamṛta martyānām | 
mithaḥ santu praśastayaḥ || 
viśvebhiraghne aghnibhirimaṃ yajñamidaṃ vacaḥ | 
cano dhāḥ sahaso yaho ||