वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते | सेमं नो अध्वरं यज || नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः | अग्ने दिवित्मता वचः || आ नि षमा सूनवे पितापिर्यजत्यापये | सखा सख्ये वरेण्यः || आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा | सीदन्तु मनुषो यथा || पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च | इमा उ षु शरुधी गिरः || यच्चिद धि शश्वता तना देवं-देवं यजामहे | तवे इद्धूयते हविः || परियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः | परियाः सवग्नयो वयम || सवग्नयो हि वार्यं देवासो दधिरे च नः | सवग्नयो मनामहे || अथा न उभयेषामम्र्त मर्त्यानाम | मिथः सन्तु परशस्तयः || विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः | चनो धाः सहसो यहो || vasiṣvā hi miyedhya vastrāṇyūrjāṃ pate | semaṃ no adhvaraṃ yaja || ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ | aghne divitmatā vacaḥ || ā ni ṣmā sūnave pitāpiryajatyāpaye | sakhā sakhye vareṇyaḥ || ā no barhī riśādaso varuṇo mitro aryamā | sīdantu manuṣo yathā || pūrvya hotarasya no mandasva sakhyasya ca | imā u ṣu śrudhī ghiraḥ || yaccid dhi śaśvatā tanā devaṃ-devaṃ yajāmahe | tve iddhūyate haviḥ || priyo no astu viśpatirhotā mandro vareṇyaḥ | priyāḥ svaghnayo vayam || svaghnayo hi vāryaṃ devāso dadhire ca naḥ | svaghnayo manāmahe || athā na ubhayeṣāmamṛta martyānām | mithaḥ santu praśastayaḥ || viśvebhiraghne aghnibhirimaṃ yajñamidaṃ vacaḥ | cano dhāḥ sahaso yaho || |