MANTRA NUMBER: Mantra 12 of Sukta 25 of Mandal 1 of Rig Veda Mantra 2 of Varga 18 of Adhyaya 2 of Ashtak 1 of Rig Veda Mantra 27 of Anuvaak 6 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- शुनःशेप आजीगर्तिः देवता (Devataa) :- वरुणः छन्द: (Chhand) :- गायत्री स्वर: (Swar) :- षड्जः
THE MANTRA
The Mantra with meters (Sanskrit) स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् । प्र ण॒ आयूं॑षि तारिषत् ॥
The Mantra without meters (Sanskrit) स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् । प्र ण आयूंषि तारिषत् ॥
The Mantra's transliteration in English sa no viśvāhā sukratur ādityaḥ supathā karat | pra ṇa āyūṁṣi tāriṣat ॥
The Pada Paath (Sanskrit) सः । नः॒ । वि॒श्वाहा॑ । सु॒ऽक्रतुः॑ । आ॒दि॒त्यः । सु॒ऽपथा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥
The Pada Paath - transliteration saḥ | naḥ | viśvāhā | su-kratuḥ | ādityaḥ | su-pathā | karat | pra | naḥ | āyūṃṣi | tāriṣat ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|