Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 025

यच्चिद धि ते विशो यथा पर देव वरुण वरतम | 
मिनीमसिद्यवि-दयवि || 
मा नो वधाय हत्नवे जिहीळानस्य रीरधः | 
मा हर्णानस्य मन्यवे || 
वि मर्ळीकाय ते मनो रथीरश्वं न सन्दितम | 
गीर्भिर्वरुण सीमहि || 
परा हि मे विमन्यवः पतन्ति वस्यैष्टये | 
वयो न वसतीरुप || 
कदा कषत्रश्रियं नरमा वरुणं करामहे | 
मर्ळीकायोरुचक्षसम || 
तदित समानमाशाते वेनन्ता न पर युछतः | 
धर्तव्रताय दाशुषे || 
वेदा यो वीनां पदमन्तरिक्षेण पतताम | 
वेद नावः समुद्रियः || 
वेद मासो धर्तव्रतो दवादश परजावतः | 
वेदा य उपजायते || 
वेद वातस्य वर्तनिमुरोर्र्ष्वस्य बर्हतः | 
वेदा ये अध्यासते || 
नि षसाद धर्तव्रतो वरुणः पस्त्यास्वा | 
साम्राज्याय सुक्रतुः || 
अतो विश्वान्यद्भुता चिकित्वानभि पश्यति | 
कर्तानि या चकर्त्वा || 
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत | 
पर ण आयूंषि तारिषत || 
बिभ्रद दरापिं हिरण्ययं वरुणो वस्त निर्णिजम | 
परि सपशो नि षेदिरे || 
न यं दिप्सन्ति दिप्सवो न दरुह्वाणो जनानाम | 
न देवमभिमातयः || 
उत यो मानुषेष्वा यशश्चक्रे असाम्या | 
अस्माकमुदरेष्वा || 
परा मे यन्ति धीतयो गावो न गव्यूतीरनु | 
इछन्तीरुरुचक्षसम || 
सं नु वोचावहै पुनर्यतो मे मध्वाभ्र्तम | 
होतेव कषदसे परियम || 
दर्शं नु विश्वदर्षतं दर्शं रथमधि कषमि | 
एता जुषत मे गिरः || 
इमं मे वरुण शरुधी हवमद्या च मर्ळय | 
तवामवस्युरा चके || 
तवं विश्वस्य मेधिर दिवश्च गमश्च राजसि | 
स यामनिप्रति शरुधि || 
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चर्त | 
अवाधमानि जीवसे ||
yaccid dhi te viśo yathā pra deva varuṇa vratam | 
minīmasidyavi-dyavi || 
mā no vadhāya hatnave jihīḷānasya rīradhaḥ | 
mā hṛṇānasya manyave || 
vi mṛḷīkāya te mano rathīraśvaṃ na sanditam | 
ghīrbhirvaruṇa sīmahi || 
parā hi me vimanyavaḥ patanti vasyaiṣṭaye | 
vayo na vasatīrupa || 
kadā kṣatraśriyaṃ naramā varuṇaṃ karāmahe | 
mṛḷīkāyorucakṣasam || 
tadit samānamāśāte venantā na pra yuchataḥ | 
dhṛtavratāya dāśuṣe || 
vedā yo vīnāṃ padamantarikṣeṇa patatām | 
veda nāvaḥ samudriyaḥ || 
veda māso dhṛtavrato dvādaśa prajāvataḥ | 
vedā ya upajāyate || 
veda vātasya vartanimurorṛṣvasya bṛhataḥ | 
vedā ye adhyāsate || 
ni ṣasāda dhṛtavrato varuṇaḥ pastyāsvā | 
sāmrājyāya sukratuḥ || 
ato viśvānyadbhutā cikitvānabhi paśyati | 
kṛtāni yā cakartvā || 
sa no viśvāhā sukraturādityaḥ supathā karat | 
pra ṇa āyūṃṣi tāriṣat || 
bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam | 
pari spaśo ni ṣedire || 
na yaṃ dipsanti dipsavo na druhvāṇo janānām | 
na devamabhimātayaḥ || 
uta yo mānuṣeṣvā yaśaścakre asāmyā | 
asmākamudareṣvā || 
parā me yanti dhītayo ghāvo na ghavyūtīranu | 
ichantīrurucakṣasam || 
saṃ nu vocāvahai punaryato me madhvābhṛtam | 
hoteva kṣadase priyam || 
darśaṃ nu viśvadarṣataṃ darśaṃ rathamadhi kṣami | 
etā juṣata me ghiraḥ || 
imaṃ me varuṇa śrudhī havamadyā ca mṛḷaya | 
tvāmavasyurā cake || 
tvaṃ viśvasya medhira divaśca ghmaśca rājasi | 
sa yāmaniprati śrudhi || 
uduttamaṃ mumughdhi no vi pāśaṃ madhyamaṃ cṛta | 
avādhamāni jīvase ||


Subpages (21): View All
Comments