यच्चिद धि ते विशो यथा पर देव वरुण वरतम | मिनीमसिद्यवि-दयवि || मा नो वधाय हत्नवे जिहीळानस्य रीरधः | मा हर्णानस्य मन्यवे || वि मर्ळीकाय ते मनो रथीरश्वं न सन्दितम | गीर्भिर्वरुण सीमहि || परा हि मे विमन्यवः पतन्ति वस्यैष्टये | वयो न वसतीरुप || कदा कषत्रश्रियं नरमा वरुणं करामहे | मर्ळीकायोरुचक्षसम || तदित समानमाशाते वेनन्ता न पर युछतः | धर्तव्रताय दाशुषे || वेदा यो वीनां पदमन्तरिक्षेण पतताम | वेद नावः समुद्रियः || वेद मासो धर्तव्रतो दवादश परजावतः | वेदा य उपजायते || वेद वातस्य वर्तनिमुरोर्र्ष्वस्य बर्हतः | वेदा ये अध्यासते || नि षसाद धर्तव्रतो वरुणः पस्त्यास्वा | साम्राज्याय सुक्रतुः || अतो विश्वान्यद्भुता चिकित्वानभि पश्यति | कर्तानि या चकर्त्वा || स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत | पर ण आयूंषि तारिषत || बिभ्रद दरापिं हिरण्ययं वरुणो वस्त निर्णिजम | परि सपशो नि षेदिरे || न यं दिप्सन्ति दिप्सवो न दरुह्वाणो जनानाम | न देवमभिमातयः || उत यो मानुषेष्वा यशश्चक्रे असाम्या | अस्माकमुदरेष्वा || परा मे यन्ति धीतयो गावो न गव्यूतीरनु | इछन्तीरुरुचक्षसम || सं नु वोचावहै पुनर्यतो मे मध्वाभ्र्तम | होतेव कषदसे परियम || दर्शं नु विश्वदर्षतं दर्शं रथमधि कषमि | एता जुषत मे गिरः || इमं मे वरुण शरुधी हवमद्या च मर्ळय | तवामवस्युरा चके || तवं विश्वस्य मेधिर दिवश्च गमश्च राजसि | स यामनिप्रति शरुधि || उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चर्त | अवाधमानि जीवसे || yaccid dhi te viśo yathā pra deva varuṇa vratam | minīmasidyavi-dyavi || mā no vadhāya hatnave jihīḷānasya rīradhaḥ | mā hṛṇānasya manyave || vi mṛḷīkāya te mano rathīraśvaṃ na sanditam | ghīrbhirvaruṇa sīmahi || parā hi me vimanyavaḥ patanti vasyaiṣṭaye | vayo na vasatīrupa || kadā kṣatraśriyaṃ naramā varuṇaṃ karāmahe | mṛḷīkāyorucakṣasam || tadit samānamāśāte venantā na pra yuchataḥ | dhṛtavratāya dāśuṣe || vedā yo vīnāṃ padamantarikṣeṇa patatām | veda nāvaḥ samudriyaḥ || veda māso dhṛtavrato dvādaśa prajāvataḥ | vedā ya upajāyate || veda vātasya vartanimurorṛṣvasya bṛhataḥ | vedā ye adhyāsate || ni ṣasāda dhṛtavrato varuṇaḥ pastyāsvā | sāmrājyāya sukratuḥ || ato viśvānyadbhutā cikitvānabhi paśyati | kṛtāni yā cakartvā || sa no viśvāhā sukraturādityaḥ supathā karat | pra ṇa āyūṃṣi tāriṣat || bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam | pari spaśo ni ṣedire || na yaṃ dipsanti dipsavo na druhvāṇo janānām | na devamabhimātayaḥ || uta yo mānuṣeṣvā yaśaścakre asāmyā | asmākamudareṣvā || parā me yanti dhītayo ghāvo na ghavyūtīranu | ichantīrurucakṣasam || saṃ nu vocāvahai punaryato me madhvābhṛtam | hoteva kṣadase priyam || darśaṃ nu viśvadarṣataṃ darśaṃ rathamadhi kṣami | etā juṣata me ghiraḥ || imaṃ me varuṇa śrudhī havamadyā ca mṛḷaya | tvāmavasyurā cake || tvaṃ viśvasya medhira divaśca ghmaśca rājasi | sa yāmaniprati śrudhi || uduttamaṃ mumughdhi no vi pāśaṃ madhyamaṃ cṛta | avādhamāni jīvase || |