Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 024

कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम | 
को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च || 
अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम | 
स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च || 
अभि तवा देव सवितरीशानं वार्याणाम | 
सदावन भागमीमहे || 
यश्चिद धि त इत्था भगः शशमानः पुरा निदः | 
अद्वेषो हस्तयोर्दधे || 
भगभक्तस्य ते वयमुदशेम तवावसा | 
मूर्धानं राय आरभे || 
नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः | 
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम || 
अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः | 
नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः || 
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ | 
अपदे पादा परतिधातवे.अकरुतापवक्ता हर्दयाविधश्चित || 
शतं ते राजन भिषजः सहस्रमुर्वी गभीरा सुमतिष टे अस्तु | 
बाधस्व दूरे निरतिं पराचैः कर्तं चिदेनः पर मुमुग्ध्यस्मत || 
अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः | 
अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति || 
तत तवा यामि बरह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः | 
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः || 
तदिन नक्तं तद दिवा मह्यमाहुस्तदयं केतो हर्द आ वि चष्टे | 
शुनःशेपो यमह्वद गर्भीतः सो अस्मान राजा वरुणो मुमोक्तु || 
शुनःशेपो हयह्वद गर्भीतस्त्रिष्वादित्यं दरुपदेषु बद्धः | 
अवैनं राजा वरुणः सस्र्ज्याद विद्वानदब्धो वि मुमोक्तु पाशान || 
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः | 
कषयन्नस्मभ्यमसुर परचेता राजन्नेनांसि शिश्रथः कर्तानि || 
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं शरथाय | 
अथा वयमादित्य वरते तवानागसो अदितये सयाम ||
kasya nūnaṃ katamasyāmṛtānāṃ manāmahe cāru devasya nāma | 
ko no mahyā aditaye punardāt pitaraṃ ca dṛśeyaṃ mātaraṃ ca || 
aghnervayaṃ prathamasyāmṛtānāṃ manāmahe cāru devasya nāma | 
sa no mahyā aditaye punardāt pitaraṃ ca dṛśeyaṃ mātaraṃ ca || 
abhi tvā deva savitarīśānaṃ vāryāṇām | 
sadāvan bhāghamīmahe || 
yaścid dhi ta itthā bhaghaḥ śaśamānaḥ purā nidaḥ | 
adveṣo hastayordadhe || 
bhaghabhaktasya te vayamudaśema tavāvasā | 
mūrdhānaṃ rāya ārabhe || 
nahi te kṣatraṃ na saho na manyuṃ vayaścanāmī patayanta āpuḥ | 
nemā āpo animiṣaṃ carantīrna ye vātasya praminantyabhvam || 
abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ | 
nīcīnā sthurupari budhna eṣāmasme antarnihitāḥketavaḥ syuḥ || 
uruṃ hi rājā varuṇaścakāra sūryāya panthāmanvetavā u | 
apade pādā pratidhātave.akarutāpavaktā hṛdayāvidhaścit || 
śataṃ te rājan bhiṣajaḥ sahasramurvī ghabhīrā sumatiṣ ṭe astu | 
bādhasva dūre nirtiṃ parācaiḥ kṛtaṃ cidenaḥ pra mumughdhyasmat || 
amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ | 
adabdhāni varuṇasya vratāni vicākaśaccandramā naktameti || 
tat tvā yāmi brahmaṇā vandamānastadā śāste yajamāno havirbhiḥ | 
aheḷamāno varuṇeha bodhyuruśaṃsa mā na āyuḥpra moṣīḥ || 
tadin naktaṃ tad divā mahyamāhustadayaṃ keto hṛda ā vi caṣṭe | 
śunaḥśepo yamahvad ghṛbhītaḥ so asmān rājā varuṇo mumoktu || 
śunaḥśepo hyahvad ghṛbhītastriṣvādityaṃ drupadeṣu baddhaḥ | 
avainaṃ rājā varuṇaḥ sasṛjyād vidvānadabdho vi mumoktu pāśān || 
ava te heḷo varuṇa namobhirava yajñebhirīmahe havirbhiḥ | 
kṣayannasmabhyamasura pracetā rājannenāṃsi śiśrathaḥ kṛtāni || 
uduttamaṃ varuṇa pāśamasmadavādhamaṃ vi madhyamaṃ śrathāya | 
athā vayamāditya vrate tavānāghaso aditaye syāma ||