तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे | वायो तान परस्थितान पिब || उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे | अस्य सोमस्य पीतये || इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये | सहस्राक्षा धियस पती || मित्रं वयं हवामहे वरुणं सोमपीतये | जज्ञाना पूतदक्षसा || रतेन याव रताव्र्धाव रतस्य जयोतिषस पती | ता मित्रावरुणा हुवे || वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः | करतां नः सुराधसः || मरुत्वन्तं हवामह इन्द्रमा सोमपीतये | सजूर्गणेन तरिम्पतु || इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः | विश्वे मम शरुता हवम || हत वर्त्रं सुदानव इन्द्रेण सहसा युजा | मा नो दुःशंस ईशत || विश्वान देवान हवामहे मरुतः सोमपीतये | उग्रा हि पर्श्निमातरः || जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया | यच्छुभं याथना नरः || हस्काराद विद्युतस पर्यतो जाता अवन्तु नः | मरुतो मर्ळयन्तु नः || आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः | आजा नष्टं यथा पशुम || पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम | अविन्दच्चित्रबर्हिषम || उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत | गोभिर्यवं न चर्क्र्षत || अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम | पर्ञ्चतीर्मधुना पयः || अमूर्या उप सूर्ये याभिर्वा सूर्यः सह | ता नो हिन्वन्त्वध्वरम || अपो देवीरुप हवये यत्र गावः पिबन्ति नः | सिन्दुभ्यः कर्त्वं हविः || अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये | देवाभवत वाजिनः || अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा | अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः || आपः पर्णीत भेषजं वरूथं तन्वे मम | जयोक च सूर्यं दर्शे || इदमापः पर वहत यत किं च दुरितं मयि | यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम || आपो अद्यान्वचारिषं रसेन समगस्महि | पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा || सं माग्ने वर्चसा सर्ज सं परजया समायुषा | विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः || tīvrāḥ somāsa ā ghahyāśīrvantaḥ sutā ime | vāyo tān prasthitān piba || ubhā devā divispṛśendravāyū havāmahe | asya somasya pītaye || indravāyū manojuvā viprā havanta ūtaye | sahasrākṣā dhiyas patī || mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye | jajñānā pūtadakṣasā || ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī | tā mitrāvaruṇā huve || varuṇaḥ prāvitā bhuvan mitro viśvābhirūtibhiḥ | karatāṃ naḥ surādhasaḥ || marutvantaṃ havāmaha indramā somapītaye | sajūrghaṇena trimpatu || indrajyeṣṭhā marudghaṇā devāsaḥ pūṣarātayaḥ | viśve mama śrutā havam || hata vṛtraṃ sudānava indreṇa sahasā yujā | mā no duḥśaṃsa īśata || viśvān devān havāmahe marutaḥ somapītaye | ughrā hi pṛśnimātaraḥ || jayatāmiva tanyaturmarutāmeti dhṛṣṇuyā | yacchubhaṃ yāthanā naraḥ || haskārād vidyutas paryato jātā avantu naḥ | maruto mṛḷayantu naḥ || ā pūṣañcitrabarhiṣamāghṛṇe dharuṇaṃ divaḥ | ājā naṣṭaṃ yathā paśum || pūṣā rājānamāghṛṇirapaghūḷhaṃ ghuhā hitam | avindaccitrabarhiṣam || uto sa mahyamindubhiḥ ṣaḍ yuktānanuseṣidhat | ghobhiryavaṃ na carkṛṣat || ambayo yantyadhvabhirjāmayo adhvarīyatām | pṛñcatīrmadhunā payaḥ || amūryā upa sūrye yābhirvā sūryaḥ saha | tā no hinvantvadhvaram || apo devīrupa hvaye yatra ghāvaḥ pibanti naḥ | sindubhyaḥ kartvaṃ haviḥ || apsvantaramṛtamapsu bheṣajamapāmuta praśastaye | devābhavata vājinaḥ || apsu me somo abravīdantarviśvāni bheṣajā | aghniṃ ca viśvaśambhuvamāpaśca viśvabheṣajīḥ || āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama | jyok ca sūryaṃ dṛśe || idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi | yad vāhamabhidudroha yad vā śepa utānṛtam || āpo adyānvacāriṣaṃ rasena samaghasmahi | payasvānaghna āghahi taṃ mā saṃ sṛja varcasā || saṃ māghne varcasā sṛja saṃ prajayā samāyuṣā | vidyurmeasya devā indro vidyāt saha ṛṣibhiḥ || |