Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 023

तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे | 
वायो तान परस्थितान पिब || 
उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे | 
अस्य सोमस्य पीतये || 
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये | 
सहस्राक्षा धियस पती || 
मित्रं वयं हवामहे वरुणं सोमपीतये | 
जज्ञाना पूतदक्षसा || 
रतेन याव रताव्र्धाव रतस्य जयोतिषस पती | 
ता मित्रावरुणा हुवे || 
वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः | 
करतां नः सुराधसः || 
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये | 
सजूर्गणेन तरिम्पतु || 
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः | 
विश्वे मम शरुता हवम || 
हत वर्त्रं सुदानव इन्द्रेण सहसा युजा | 
मा नो दुःशंस ईशत || 
विश्वान देवान हवामहे मरुतः सोमपीतये | 
उग्रा हि पर्श्निमातरः || 
जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया | 
यच्छुभं याथना नरः || 
हस्काराद विद्युतस पर्यतो जाता अवन्तु नः | 
मरुतो मर्ळयन्तु नः || 
आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः | 
आजा नष्टं यथा पशुम || 
पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम | 
अविन्दच्चित्रबर्हिषम || 
उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत | 
गोभिर्यवं न चर्क्र्षत || 
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम | 
पर्ञ्चतीर्मधुना पयः || 
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह | 
ता नो हिन्वन्त्वध्वरम || 
अपो देवीरुप हवये यत्र गावः पिबन्ति नः | 
सिन्दुभ्यः कर्त्वं हविः || 
अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये | 
देवाभवत वाजिनः || 
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा | 
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः || 
आपः पर्णीत भेषजं वरूथं तन्वे मम | 
जयोक च सूर्यं दर्शे || 
इदमापः पर वहत यत किं च दुरितं मयि | 
यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम || 
आपो अद्यान्वचारिषं रसेन समगस्महि | 
पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा || 
सं माग्ने वर्चसा सर्ज सं परजया समायुषा | 
विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः ||
tīvrāḥ somāsa ā ghahyāśīrvantaḥ sutā ime | 
vāyo tān prasthitān piba || 
ubhā devā divispṛśendravāyū havāmahe | 
asya somasya pītaye || 
indravāyū manojuvā viprā havanta ūtaye | 
sahasrākṣā dhiyas patī || 
mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye | 
jajñānā pūtadakṣasā || 
ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī | 
tā mitrāvaruṇā huve || 
varuṇaḥ prāvitā bhuvan mitro viśvābhirūtibhiḥ | 
karatāṃ naḥ surādhasaḥ || 
marutvantaṃ havāmaha indramā somapītaye | 
sajūrghaṇena trimpatu || 
indrajyeṣṭhā marudghaṇā devāsaḥ pūṣarātayaḥ | 
viśve mama śrutā havam || 
hata vṛtraṃ sudānava indreṇa sahasā yujā | 
mā no duḥśaṃsa īśata || 
viśvān devān havāmahe marutaḥ somapītaye | 
ughrā hi pṛśnimātaraḥ || 
jayatāmiva tanyaturmarutāmeti dhṛṣṇuyā | 
yacchubhaṃ yāthanā naraḥ || 
haskārād vidyutas paryato jātā avantu naḥ | 
maruto mṛḷayantu naḥ || 
ā pūṣañcitrabarhiṣamāghṛṇe dharuṇaṃ divaḥ | 
ājā naṣṭaṃ yathā paśum || 
pūṣā rājānamāghṛṇirapaghūḷhaṃ ghuhā hitam | 
avindaccitrabarhiṣam || 
uto sa mahyamindubhiḥ ṣaḍ yuktānanuseṣidhat | 
ghobhiryavaṃ na carkṛṣat || 
ambayo yantyadhvabhirjāmayo adhvarīyatām | 
pṛñcatīrmadhunā payaḥ || 
amūryā upa sūrye yābhirvā sūryaḥ saha | 
tā no hinvantvadhvaram || 
apo devīrupa hvaye yatra ghāvaḥ pibanti naḥ | 
sindubhyaḥ kartvaṃ haviḥ || 
apsvantaramṛtamapsu bheṣajamapāmuta praśastaye | 
devābhavata vājinaḥ || 
apsu me somo abravīdantarviśvāni bheṣajā | 
aghniṃ ca viśvaśambhuvamāpaśca viśvabheṣajīḥ || 
āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama | 
jyok ca sūryaṃ dṛśe || 
idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi | 
yad vāhamabhidudroha yad vā śepa utānṛtam || 
āpo adyānvacāriṣaṃ rasena samaghasmahi | 
payasvānaghna āghahi taṃ mā saṃ sṛja varcasā || 
saṃ māghne varcasā sṛja saṃ prajayā samāyuṣā | 
vidyurmeasya devā indro vidyāt saha ṛṣibhiḥ ||

Next: Hymn 24
Subpages (24): View All
Comments