परातर्युजा वि बोधयाश्विनावेह गछताम | अस्य सोमस्य पीतये || या सुरथा रथीतमोभा देवा दिविस्प्र्शा | अश्विना ता हवामहे || या वां कशा मधुमत्यश्विना सून्र्तावती | तया यज्ञं मिमिक्षतम || नहि वामस्ति दूरके यत्रा रथेन गछथः | अश्विना सोमिनो गर्हम || हिरण्यपाणिमूतये सवितारमुप हवये | स चेत्ता देवतापदम || अपां नपातमवसे सवितारमुप सतुहि | तस्य वरतान्युश्मसि || विभक्तारं हवामहे वसोश्चित्रस्य राधसः | सवितारंन्र्चक्षसम || सखाय आ नि षीदत सविता सतोम्यो नु नः | दाता राधांसि शुम्भति || अग्ने पत्नीरिहा वह देवानामुशतीरुप | तवष्टारं सोमपीतये || आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम | वरूत्रीं धिषणां वह || अभी नो देवीरवसा महः शर्मणा नर्पत्नीः | अछिन्नपत्राः सचन्ताम || इहेन्द्राणीमुप हवये वरुणानीं सवस्तये | अग्नायीं सोमपीतये || मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम | पिप्र्तां नो भरीमभिः || तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः | गन्धर्वस्य धरुवे पदे || सयोना पर्थिवि भवान्र्क्षरा निवेशनी | यछा नः शर्म सप्रथः || अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे | पर्थिव्याः सप्तधामभिः || इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम | समूळ्हमस्य पांसुरे || तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः | अतो धर्माणि धारयन || विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे | इन्द्रस्य युज्यः सखा || तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः | दिवीव चक्षुराततम || तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते | विष्णोर्यत परमं पदम || prātaryujā vi bodhayāśvināveha ghachatām | asya somasya pītaye || yā surathā rathītamobhā devā divispṛśā | aśvinā tā havāmahe || yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī | tayā yajñaṃ mimikṣatam || nahi vāmasti dūrake yatrā rathena ghachathaḥ | aśvinā somino ghṛham || hiraṇyapāṇimūtaye savitāramupa hvaye | sa cettā devatāpadam || apāṃ napātamavase savitāramupa stuhi | tasya vratānyuśmasi || vibhaktāraṃ havāmahe vasościtrasya rādhasaḥ | savitāraṃnṛcakṣasam || sakhāya ā ni ṣīdata savitā stomyo nu naḥ | dātā rādhāṃsi śumbhati || aghne patnīrihā vaha devānāmuśatīrupa | tvaṣṭāraṃ somapītaye || ā ghnā aghna ihāvase hotrāṃ yaviṣṭha bhāratīm | varūtrīṃ dhiṣaṇāṃ vaha || abhī no devīravasā mahaḥ śarmaṇā nṛpatnīḥ | achinnapatrāḥ sacantām || ihendrāṇīmupa hvaye varuṇānīṃ svastaye | aghnāyīṃ somapītaye || mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām | pipṛtāṃ no bharīmabhiḥ || tayorid ghṛtavat payo viprā rihanti dhītibhiḥ | ghandharvasya dhruve pade || syonā pṛthivi bhavānṛkṣarā niveśanī | yachā naḥ śarma saprathaḥ || ato devā avantu no yato viṣṇurvicakrame | pṛthivyāḥ saptadhāmabhiḥ || idaṃ viṣṇurvi cakrame tredhā ni dadhe padam | samūḷhamasya pāṃsure || trīṇi padā vi cakrame viṣṇurghopā adābhyaḥ | ato dharmāṇi dhārayan || viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe | indrasya yujyaḥ sakhā || tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ | divīva cakṣurātatam || tad viprāso vipanyavo jāghṛvāṃsaḥ samindhate | viṣṇoryat paramaṃ padam || |