Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 022

परातर्युजा वि बोधयाश्विनावेह गछताम | 
अस्य सोमस्य पीतये || 
या सुरथा रथीतमोभा देवा दिविस्प्र्शा | 
अश्विना ता हवामहे || 
या वां कशा मधुमत्यश्विना सून्र्तावती | 
तया यज्ञं मिमिक्षतम || 
नहि वामस्ति दूरके यत्रा रथेन गछथः | 
अश्विना सोमिनो गर्हम || 
हिरण्यपाणिमूतये सवितारमुप हवये | 
स चेत्ता देवतापदम || 
अपां नपातमवसे सवितारमुप सतुहि | 
तस्य वरतान्युश्मसि || 
विभक्तारं हवामहे वसोश्चित्रस्य राधसः | 
सवितारंन्र्चक्षसम || 
सखाय आ नि षीदत सविता सतोम्यो नु नः | 
दाता राधांसि शुम्भति || 
अग्ने पत्नीरिहा वह देवानामुशतीरुप | 
तवष्टारं सोमपीतये || 
आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम | 
वरूत्रीं धिषणां वह || 
अभी नो देवीरवसा महः शर्मणा नर्पत्नीः | 
अछिन्नपत्राः सचन्ताम || 
इहेन्द्राणीमुप हवये वरुणानीं सवस्तये | 
अग्नायीं सोमपीतये || 
मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम | 
पिप्र्तां नो भरीमभिः || 
तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः | 
गन्धर्वस्य धरुवे पदे || 
सयोना पर्थिवि भवान्र्क्षरा निवेशनी | 
यछा नः शर्म सप्रथः || 
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे | 
पर्थिव्याः सप्तधामभिः || 
इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम | 
समूळ्हमस्य पांसुरे || 
तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः | 
अतो धर्माणि धारयन || 
विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे | 
इन्द्रस्य युज्यः सखा || 
तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः | 
दिवीव चक्षुराततम || 
तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते | 
विष्णोर्यत परमं पदम ||
prātaryujā vi bodhayāśvināveha ghachatām | 
asya somasya pītaye || 
yā surathā rathītamobhā devā divispṛśā | 
aśvinā tā havāmahe || 
yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī | 
tayā yajñaṃ mimikṣatam || 
nahi vāmasti dūrake yatrā rathena ghachathaḥ | 
aśvinā somino ghṛham || 
hiraṇyapāṇimūtaye savitāramupa hvaye | 
sa cettā devatāpadam || 
apāṃ napātamavase savitāramupa stuhi | 
tasya vratānyuśmasi || 
vibhaktāraṃ havāmahe vasościtrasya rādhasaḥ | 
savitāraṃnṛcakṣasam || 
sakhāya ā ni ṣīdata savitā stomyo nu naḥ | 
dātā rādhāṃsi śumbhati || 
aghne patnīrihā vaha devānāmuśatīrupa | 
tvaṣṭāraṃ somapītaye || 
ā ghnā aghna ihāvase hotrāṃ yaviṣṭha bhāratīm | 
varūtrīṃ dhiṣaṇāṃ vaha || 
abhī no devīravasā mahaḥ śarmaṇā nṛpatnīḥ | 
achinnapatrāḥ sacantām || 
ihendrāṇīmupa hvaye varuṇānīṃ svastaye | 
aghnāyīṃ somapītaye || 
mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām | 
pipṛtāṃ no bharīmabhiḥ || 
tayorid ghṛtavat payo viprā rihanti dhītibhiḥ | 
ghandharvasya dhruve pade || 
syonā pṛthivi bhavānṛkṣarā niveśanī | 
yachā naḥ śarma saprathaḥ || 
ato devā avantu no yato viṣṇurvicakrame | 
pṛthivyāḥ saptadhāmabhiḥ || 
idaṃ viṣṇurvi cakrame tredhā ni dadhe padam | 
samūḷhamasya pāṃsure || 
trīṇi padā vi cakrame viṣṇurghopā adābhyaḥ | 
ato dharmāṇi dhārayan || 
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe | 
indrasya yujyaḥ sakhā || 
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ | 
divīva cakṣurātatam || 
tad viprāso vipanyavo jāghṛvāṃsaḥ samindhate | 
viṣṇoryat paramaṃ padam ||


Subpages (21): View All
Comments