Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 021

इहेन्द्राग्नी उप हवये तयोरित सतोममुश्मसि | 
ता सोमं सोमपातमा || 
ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः | 
ता गायत्रेषु गायत || 
ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे | 
सोमपा सोमपीतये || 
उग्रा सन्ता हवामह उपेदं सवनं सुतम | 
इन्द्राग्नी एह गछताम || 
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम | 
अप्रजाःसन्त्वत्रिणः || 
तेन सत्येन जाग्र्तमधि परचेतुने पदे | 
इन्द्राग्नी शर्म यछतम ||
ihendrāghnī upa hvaye tayorit stomamuśmasi | 
tā somaṃ somapātamā || 
tā yajñeṣu pra śaṃsatendrāghnī śumbhatā naraḥ | 
tā ghāyatreṣu ghāyata || 
tā mitrasya praśastaya indrāghnī tā havāmahe | 
somapā somapītaye || 
ughrā santā havāmaha upedaṃ savanaṃ sutam | 
indrāghnī eha ghachatām || 
tā mahāntā sadaspatī indrāghnī rakṣa ubjatam | 
aprajāḥsantvatriṇaḥ || 
tena satyena jāghṛtamadhi pracetune pade | 
indrāghnī śarma yachatam ||