अयं देवाय जन्मने सतोमो विप्रेभिरासया | अकारि रत्नधातमः || य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी | शमीभिर्यज्ञमाशत || तक्षन नासत्याभ्यां परिज्मानं सुखं रथम | तक्षन धेनुं सबर्दुघाम || युवाना पितरा पुनः सत्यमन्त्रा रजूयवः | रभवो विष्ट्यक्रत || सं वो मदासो अग्मतेन्द्रेण च मरुत्वता | आदित्येभिश्च राजभिः || उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम | अकर्तचतुरः पुनः || ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते | एकम-एकंसुशस्तिभिः || अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया | भागं देवेषु यज्ञियम || ayaṃ devāya janmane stomo viprebhirāsayā | akāri ratnadhātamaḥ || ya indrāya vacoyujā tatakṣurmanasā harī | śamībhiryajñamāśata || takṣan nāsatyābhyāṃ parijmānaṃ sukhaṃ ratham | takṣan dhenuṃ sabardughām || yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ | ṛbhavo viṣṭyakrata || saṃ vo madāso aghmatendreṇa ca marutvatā | ādityebhiśca rājabhiḥ || uta tyaṃ camasaṃ navaṃ tvaṣṭurdevasya niṣkṛtam | akartacaturaḥ punaḥ || te no ratnāni dhattana trirā sāptāni sunvate | ekam-ekaṃsuśastibhiḥ || adhārayanta vahnayo.abhajanta sukṛtyayā | bhāghaṃ deveṣu yajñiyam || |