Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 020

अयं देवाय जन्मने सतोमो विप्रेभिरासया | 
अकारि रत्नधातमः || 
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी | 
शमीभिर्यज्ञमाशत || 
तक्षन नासत्याभ्यां परिज्मानं सुखं रथम | 
तक्षन धेनुं सबर्दुघाम || 
युवाना पितरा पुनः सत्यमन्त्रा रजूयवः | 
रभवो विष्ट्यक्रत || 
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता | 
आदित्येभिश्च राजभिः || 
उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम | 
अकर्तचतुरः पुनः || 
ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते | 
एकम-एकंसुशस्तिभिः || 
अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया | 
भागं देवेषु यज्ञियम ||
ayaṃ devāya janmane stomo viprebhirāsayā | 
akāri ratnadhātamaḥ || 
ya indrāya vacoyujā tatakṣurmanasā harī | 
śamībhiryajñamāśata || 
takṣan nāsatyābhyāṃ parijmānaṃ sukhaṃ ratham | 
takṣan dhenuṃ sabardughām || 
yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ | 
ṛbhavo viṣṭyakrata || 
saṃ vo madāso aghmatendreṇa ca marutvatā | 
ādityebhiśca rājabhiḥ || 
uta tyaṃ camasaṃ navaṃ tvaṣṭurdevasya niṣkṛtam | 
akartacaturaḥ punaḥ || 
te no ratnāni dhattana trirā sāptāni sunvate | 
ekam-ekaṃsuśastibhiḥ || 
adhārayanta vahnayo.abhajanta sukṛtyayā | 
bhāghaṃ deveṣu yajñiyam ||