परति तयं चारुमध्वरं गोपीथाय पर हूयसे | मरुद्भिरग्न आ गहि || नहि देवो न मर्त्यो महस्तव करतुं परः | म... || ये महो रजसो विदुर्विश्वे देवासो अद्रुहः | म... || य उग्रा अर्कमान्र्चुरनाध्र्ष्टास ओजसा | म... || ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः | म... || ये नाकस्याधि रोचने दिवि देवास आसते | म... || य ईङखयन्ति पर्वतान तिरः समुद्रमर्णवम | म... || आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा | म... || अभि तवा पूर्वपीतये सर्जामि सोम्यं मधु | म... || prati tyaṃ cārumadhvaraṃ ghopīthāya pra hūyase | marudbhiraghna ā ghahi || nahi devo na martyo mahastava kratuṃ paraḥ | ma... || ye maho rajaso vidurviśve devāso adruhaḥ | ma... || ya ughrā arkamānṛcuranādhṛṣṭāsa ojasā | ma... || ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ | ma... || ye nākasyādhi rocane divi devāsa āsate | ma... || ya īṅkhayanti parvatān tiraḥ samudramarṇavam | ma... || ā ye tanvanti raśmibhistiraḥ samudramojasā | ma... || abhi tvā pūrvapītaye sṛjāmi somyaṃ madhu | ma... || |