Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 018

सोमानं सवरणं कर्णुहि बरह्मणस पते | 
कक्षीवन्तं याुशिजः || 
यो रेवान यो अमीवहा वसुवित पुष्टिवर्धनः | 
स नः सिषक्तु यस्तुरः || 
मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्य | 
रक्षा णो बरह्मणस पते || 
स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिः | 
सोमो हिनोति मर्त्यम || 
तवं तं बरह्मणस पते सोम इन्द्रश्च मर्त्यम | 
दक्षिणा पात्वंहसः || 
सदसस पतिमद्भुतं परियमिन्द्रस्य काम्यम | 
सनिं मेधामयासिषम || 
यस्माद रते न सिध्यति यज्ञो विपश्चितश्चन | 
स धीनां योगमिन्वति || 
आद रध्नोति हविष्क्र्तिं पराञ्चं कर्णोत्यध्वरम | 
होत्रा देवेषु गछति || 
नराशंसं सुध्र्ष्टममपश्यं सप्रथस्तमम | 
दिवो नसद्ममखसम ||
somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate | 
kakṣīvantaṃ yāuśijaḥ || 
yo revān yo amīvahā vasuvit puṣṭivardhanaḥ | 
sa naḥ siṣaktu yasturaḥ || 
mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṃ martyasya | 
rakṣā ṇo brahmaṇas pate || 
sa ghā vīro na riṣyati yamindro brahmaṇas patiḥ | 
somo hinoti martyam || 
tvaṃ taṃ brahmaṇas pate soma indraśca martyam | 
dakṣiṇā pātvaṃhasaḥ || 
sadasas patimadbhutaṃ priyamindrasya kāmyam | 
saniṃ medhāmayāsiṣam || 
yasmād ṛte na sidhyati yajño vipaścitaścana | 
sa dhīnāṃ yoghaminvati || 
ād ṛdhnoti haviṣkṛtiṃ prāñcaṃ kṛṇotyadhvaram | 
hotrā deveṣu ghachati || 
narāśaṃsaṃ sudhṛṣṭamamapaśyaṃ saprathastamam | 
divo nasadmamakhasam ||