सोमानं सवरणं कर्णुहि बरह्मणस पते | कक्षीवन्तं याुशिजः || यो रेवान यो अमीवहा वसुवित पुष्टिवर्धनः | स नः सिषक्तु यस्तुरः || मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्य | रक्षा णो बरह्मणस पते || स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिः | सोमो हिनोति मर्त्यम || तवं तं बरह्मणस पते सोम इन्द्रश्च मर्त्यम | दक्षिणा पात्वंहसः || सदसस पतिमद्भुतं परियमिन्द्रस्य काम्यम | सनिं मेधामयासिषम || यस्माद रते न सिध्यति यज्ञो विपश्चितश्चन | स धीनां योगमिन्वति || आद रध्नोति हविष्क्र्तिं पराञ्चं कर्णोत्यध्वरम | होत्रा देवेषु गछति || नराशंसं सुध्र्ष्टममपश्यं सप्रथस्तमम | दिवो नसद्ममखसम || somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate | kakṣīvantaṃ yāuśijaḥ || yo revān yo amīvahā vasuvit puṣṭivardhanaḥ | sa naḥ siṣaktu yasturaḥ || mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṃ martyasya | rakṣā ṇo brahmaṇas pate || sa ghā vīro na riṣyati yamindro brahmaṇas patiḥ | somo hinoti martyam || tvaṃ taṃ brahmaṇas pate soma indraśca martyam | dakṣiṇā pātvaṃhasaḥ || sadasas patimadbhutaṃ priyamindrasya kāmyam | saniṃ medhāmayāsiṣam || yasmād ṛte na sidhyati yajño vipaścitaścana | sa dhīnāṃ yoghaminvati || ād ṛdhnoti haviṣkṛtiṃ prāñcaṃ kṛṇotyadhvaram | hotrā deveṣu ghachati || narāśaṃsaṃ sudhṛṣṭamamapaśyaṃ saprathastamam | divo nasadmamakhasam || |