Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 017

इन्द्रावरुणयोरहं सम्राजोरव आ वर्णे | 
ता नो मर्ळातीद्र्शे || 
गन्तारा हि सथो.अवसे हवं विप्रस्य मावतः | 
धर्ताराचर्षणीनाम || 
अनुकामं तर्पयेथामिन्द्रावरुण राय आ | 
ता वां नेदिष्ठमीमहे || 
युवाकु हि शचीनां युवाकु सुमतीनाम | 
भूयाम वाजदाव्नाम || 
इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम | 
करतुर्भवत्युक्थ्यः || 
तयोरिदवसा वयं सनेम नि च धीमहि | 
सयादुत पररेचनम || 
इन्द्रावरुण वामहं हुवे चित्राय राधसे | 
अस्मान सु जिग्युषस कर्तम || 
इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा | 
अस्मभ्यं शर्म यछतम || 
पर वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे | 
यां रधाथे सधस्तुतिम ||
indrāvaruṇayorahaṃ samrājorava ā vṛṇe | 
tā no mṛḷātaīdṛśe || 
ghantārā hi stho.avase havaṃ viprasya māvataḥ | 
dhartārācarṣaṇīnām || 
anukāmaṃ tarpayethāmindrāvaruṇa rāya ā | 
tā vāṃ nediṣṭhamīmahe || 
yuvāku hi śacīnāṃ yuvāku sumatīnām | 
bhūyāma vājadāvnām || 
indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām | 
kraturbhavatyukthyaḥ || 
tayoridavasā vayaṃ sanema ni ca dhīmahi | 
syāduta prarecanam || 
indrāvaruṇa vāmahaṃ huve citrāya rādhase | 
asmān su jighyuṣas kṛtam || 
indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣvā | 
asmabhyaṃ śarma yachatam || 
pra vāmaśnotu suṣṭutirindrāvaruṇa yāṃ huve | 
yāṃ ṛdhāthe sadhastutim ||