इन्द्रावरुणयोरहं सम्राजोरव आ वर्णे | ता नो मर्ळातीद्र्शे || गन्तारा हि सथो.अवसे हवं विप्रस्य मावतः | धर्ताराचर्षणीनाम || अनुकामं तर्पयेथामिन्द्रावरुण राय आ | ता वां नेदिष्ठमीमहे || युवाकु हि शचीनां युवाकु सुमतीनाम | भूयाम वाजदाव्नाम || इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम | करतुर्भवत्युक्थ्यः || तयोरिदवसा वयं सनेम नि च धीमहि | सयादुत पररेचनम || इन्द्रावरुण वामहं हुवे चित्राय राधसे | अस्मान सु जिग्युषस कर्तम || इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा | अस्मभ्यं शर्म यछतम || पर वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे | यां रधाथे सधस्तुतिम || indrāvaruṇayorahaṃ samrājorava ā vṛṇe | tā no mṛḷātaīdṛśe || ghantārā hi stho.avase havaṃ viprasya māvataḥ | dhartārācarṣaṇīnām || anukāmaṃ tarpayethāmindrāvaruṇa rāya ā | tā vāṃ nediṣṭhamīmahe || yuvāku hi śacīnāṃ yuvāku sumatīnām | bhūyāma vājadāvnām || indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām | kraturbhavatyukthyaḥ || tayoridavasā vayaṃ sanema ni ca dhīmahi | syāduta prarecanam || indrāvaruṇa vāmahaṃ huve citrāya rādhase | asmān su jighyuṣas kṛtam || indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣvā | asmabhyaṃ śarma yachatam || pra vāmaśnotu suṣṭutirindrāvaruṇa yāṃ huve | yāṃ ṛdhāthe sadhastutim || |