Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 016

आ तवा वहन्तु हरयो वर्षणं सोमपीतये | 
इन्द्र तवा सूरचक्षसः || 
इमा धाना घर्तस्नुवो हरी इहोप वक्षतः | 
इन्द्रं सुखतमे रथे || 
इन्द्रं परातर्हवामह इन्द्रं परयत्यध्वरे | 
इन्द्रं सोमस्य पीतये || 
उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः | 
सुते हि तवाहवामहे || 
सेमं न सतोमं आ गह्युपेदं सवनं सुतम | 
गौरो नत्र्षितः पिब || 
इमे सोमास इन्दवः सुतासो अधि बर्हिषि | 
तानिन्द्र सहसेपिब || 
अयं ते सतोमो अग्रियो हर्दिस्प्र्गस्तु शन्तमः | 
अथा सोमंसुतं पिब || 
विश्वमित सवनं सुतमिन्द्रो मदाय गछति | 
वर्त्रहा सोमपीतये || 
सेमं नः काममा पर्ण गोभिरश्वैः शतक्रतो | 
सतवाम तवा सवाध्यः ||
ā tvā vahantu harayo vṛṣaṇaṃ somapītaye | 
indra tvā sūracakṣasaḥ || 
imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ | 
indraṃ sukhatame rathe || 
indraṃ prātarhavāmaha indraṃ prayatyadhvare | 
indraṃ somasya pītaye || 
upa naḥ sutamā ghahi haribhirindra keśibhiḥ | 
sute hi tvāhavāmahe || 
semaṃ na stomaṃ ā ghahyupedaṃ savanaṃ sutam | 
ghauro natṛṣitaḥ piba || 
ime somāsa indavaḥ sutāso adhi barhiṣi | 
tānindra sahasepiba || 
ayaṃ te stomo aghriyo hṛdispṛghastu śantamaḥ | 
athā somaṃsutaṃ piba || 
viśvamit savanaṃ sutamindro madāya ghachati | 
vṛtrahā somapītaye || 
semaṃ naḥ kāmamā pṛṇa ghobhiraśvaiḥ śatakrato | 
stavāma tvā svādhyaḥ ||