आ तवा वहन्तु हरयो वर्षणं सोमपीतये | इन्द्र तवा सूरचक्षसः || इमा धाना घर्तस्नुवो हरी इहोप वक्षतः | इन्द्रं सुखतमे रथे || इन्द्रं परातर्हवामह इन्द्रं परयत्यध्वरे | इन्द्रं सोमस्य पीतये || उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः | सुते हि तवाहवामहे || सेमं न सतोमं आ गह्युपेदं सवनं सुतम | गौरो नत्र्षितः पिब || इमे सोमास इन्दवः सुतासो अधि बर्हिषि | तानिन्द्र सहसेपिब || अयं ते सतोमो अग्रियो हर्दिस्प्र्गस्तु शन्तमः | अथा सोमंसुतं पिब || विश्वमित सवनं सुतमिन्द्रो मदाय गछति | वर्त्रहा सोमपीतये || सेमं नः काममा पर्ण गोभिरश्वैः शतक्रतो | सतवाम तवा सवाध्यः || ā tvā vahantu harayo vṛṣaṇaṃ somapītaye | indra tvā sūracakṣasaḥ || imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ | indraṃ sukhatame rathe || indraṃ prātarhavāmaha indraṃ prayatyadhvare | indraṃ somasya pītaye || upa naḥ sutamā ghahi haribhirindra keśibhiḥ | sute hi tvāhavāmahe || semaṃ na stomaṃ ā ghahyupedaṃ savanaṃ sutam | ghauro natṛṣitaḥ piba || ime somāsa indavaḥ sutāso adhi barhiṣi | tānindra sahasepiba || ayaṃ te stomo aghriyo hṛdispṛghastu śantamaḥ | athā somaṃsutaṃ piba || viśvamit savanaṃ sutamindro madāya ghachati | vṛtrahā somapītaye || semaṃ naḥ kāmamā pṛṇa ghobhiraśvaiḥ śatakrato | stavāma tvā svādhyaḥ || |