इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः | मत्सरासस्तदोकसः || मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन | यूयं हि षठा सुदानवः || अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना | तवंहि रत्नधा असि || अग्ने देवानिहा वह सादया योनिषु तरिषु | परि भूष पिब रतुना || बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु | तवेद धि सख्यमस्त्र्तम || युवं दक्षं धर्तव्रत मित्रावरुण दूळभम | रतुना यज्ञमाशाथे || दरविणोदा दरविणसो गरावहस्तासो अध्वरे | यज्ञेषु देवमीळते || दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे | देवेषु ता वनामहे || दरविणोदाः पिपीषति जुहोत पर च तिष्ठत | नेष्ट्राद रतुभिरिष्यत || यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे | अध समा नो ददिर्भव || अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत | रतुना यज्ञवाहसा || गार्हपत्येन सन्त्य रतुना यज्ञनीरसि | देवान देवयते यज || indra somaṃ piba ṛtunā tvā viśantvindavaḥ | matsarāsastadokasaḥ || marutaḥ pibata ṛtunā potrād yajñaṃ punītana | yūyaṃ hi ṣṭhā sudānavaḥ || abhi yajñaṃ ghṛṇīhi no ghnāvo neṣṭaḥ piba ṛtunā | tvaṃhi ratnadhā asi || aghne devānihā vaha sādayā yoniṣu triṣu | pari bhūṣa piba ṛtunā || brāhmaṇādindra rādhasaḥ pibā somaṃ ṛtūnranu | taved dhi sakhyamastṛtam || yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham | ṛtunā yajñamāśāthe || draviṇodā draviṇaso ghrāvahastāso adhvare | yajñeṣu devamīḷate || draviṇodā dadātu no vasūni yāni śṛṇvire | deveṣu tā vanāmahe || draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata | neṣṭrād ṛtubhiriṣyata || yat tvā turīyaṃ ṛtubhirdraviṇodo yajāmahe | adha smā no dadirbhava || aśvinā pibataṃ madhu dīdyaghnī śucivrata | ṛtunā yajñavāhasā || ghārhapatyena santya ṛtunā yajñanīrasi | devān devayate yaja || |