Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 015

इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः | 
मत्सरासस्तदोकसः || 
मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन | 
यूयं हि षठा सुदानवः || 
अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना | 
तवंहि रत्नधा असि || 
अग्ने देवानिहा वह सादया योनिषु तरिषु | 
परि भूष पिब रतुना || 
बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु | 
तवेद धि सख्यमस्त्र्तम || 
युवं दक्षं धर्तव्रत मित्रावरुण दूळभम | 
रतुना यज्ञमाशाथे || 
दरविणोदा दरविणसो गरावहस्तासो अध्वरे | 
यज्ञेषु देवमीळते || 
दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे | 
देवेषु ता वनामहे || 
दरविणोदाः पिपीषति जुहोत पर च तिष्ठत | 
नेष्ट्राद रतुभिरिष्यत || 
यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे | 
अध समा नो ददिर्भव || 
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत | 
रतुना यज्ञवाहसा || 
गार्हपत्येन सन्त्य रतुना यज्ञनीरसि | 
देवान देवयते यज ||
indra somaṃ piba ṛtunā tvā viśantvindavaḥ | 
matsarāsastadokasaḥ || 
marutaḥ pibata ṛtunā potrād yajñaṃ punītana | 
yūyaṃ hi ṣṭhā sudānavaḥ || 
abhi yajñaṃ ghṛṇīhi no ghnāvo neṣṭaḥ piba ṛtunā | 
tvaṃhi ratnadhā asi || 
aghne devānihā vaha sādayā yoniṣu triṣu | 
pari bhūṣa piba ṛtunā || 
brāhmaṇādindra rādhasaḥ pibā somaṃ ṛtūnranu | 
taved dhi sakhyamastṛtam || 
yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham | 
ṛtunā yajñamāśāthe || 
draviṇodā draviṇaso ghrāvahastāso adhvare | 
yajñeṣu devamīḷate || 
draviṇodā dadātu no vasūni yāni śṛṇvire | 
deveṣu tā vanāmahe || 
draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata | 
neṣṭrād ṛtubhiriṣyata || 
yat tvā turīyaṃ ṛtubhirdraviṇodo yajāmahe | 
adha smā no dadirbhava || 
aśvinā pibataṃ madhu dīdyaghnī śucivrata | 
ṛtunā yajñavāhasā || 
ghārhapatyena santya ṛtunā yajñanīrasi | 
devān devayate yaja ||