ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये | देवेभिर्याहि यक्षि च || आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः | देवेभिरग्न आ गहि || इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम | आदित्यान्मारुतं गणम || पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः | दरप्सा मध्वश्चमूषदः || ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः | हविष्मन्तोरंक्र्तः || घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः | आ देवान सोमपीतये || तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि | मध्वः सुजिह्व पायय || ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया | मधोरग्ने वषट्क्र्ति || आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः | विप्रो होतेह वक्षति || विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना | पिबा मित्रस्य धामभिः || तवं होता मनुर्हितो.अग्ने यज्ञेषु सीदसि | सेमं नो अध्वरं यज || युक्ष्वा हयरुषी रथे हरितो देव रोहितः | ताभिर्देवानिहा वह || aibhiraghne duvo ghiro viśvebhiḥ somapītaye | devebhiryāhi yakṣi ca || ā tvā kaṇvā ahūṣata ghṛṇanti vipra te dhiyaḥ | devebhiraghna ā ghahi || indravāyū bṛhaspatiṃ mitrāghniṃ pūṣaṇaṃ bhagham | ādityānmārutaṃ ghaṇam || pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ | drapsā madhvaścamūṣadaḥ || īḷate tvāmavasyavaḥ kaṇvāso vṛktabarhiṣaḥ | haviṣmantoaraṃkṛtaḥ || ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ | ā devān somapītaye || tān yajatrān ṛtāvṛdho.aghne patnīvatas kṛdhi | madhvaḥ sujihva pāyaya || ye yajatrā ya īḍyāste te pibantu jihvayā | madhoraghne vaṣaṭkṛti || ākīṃ sūryasya rocanād viśvān devānuṣarbudhaḥ | vipro hoteha vakṣati || viśvebhiḥ somyaṃ madhvaghna indreṇa vāyunā | pibā mitrasya dhāmabhiḥ || tvaṃ hotā manurhito.aghne yajñeṣu sīdasi | semaṃ no adhvaraṃ yaja || yukṣvā hyaruṣī rathe harito deva rohitaḥ | tābhirdevānihā vaha || |