Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 014

ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये | 
देवेभिर्याहि यक्षि च || 
आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः | 
देवेभिरग्न आ गहि || 
इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम | 
आदित्यान्मारुतं गणम || 
पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः | 
दरप्सा मध्वश्चमूषदः || 
ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः | 
हविष्मन्तोरंक्र्तः || 
घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः | 
आ देवान सोमपीतये || 
तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि | 
मध्वः सुजिह्व पायय || 
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया | 
मधोरग्ने वषट्क्र्ति || 
आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः | 
विप्रो होतेह वक्षति || 
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना | 
पिबा मित्रस्य धामभिः || 
तवं होता मनुर्हितो.अग्ने यज्ञेषु सीदसि | 
सेमं नो अध्वरं यज || 
युक्ष्वा हयरुषी रथे हरितो देव रोहितः | 
ताभिर्देवानिहा वह ||
aibhiraghne duvo ghiro viśvebhiḥ somapītaye | 
devebhiryāhi yakṣi ca || 
ā tvā kaṇvā ahūṣata ghṛṇanti vipra te dhiyaḥ | 
devebhiraghna ā ghahi || 
indravāyū bṛhaspatiṃ mitrāghniṃ pūṣaṇaṃ bhagham | 
ādityānmārutaṃ ghaṇam || 
pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ | 
drapsā madhvaścamūṣadaḥ || 
īḷate tvāmavasyavaḥ kaṇvāso vṛktabarhiṣaḥ | 
haviṣmantoaraṃkṛtaḥ || 
ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ | 
ā devān somapītaye || 
tān yajatrān ṛtāvṛdho.aghne patnīvatas kṛdhi | 
madhvaḥ sujihva pāyaya || 
ye yajatrā ya īḍyāste te pibantu jihvayā | 
madhoraghne vaṣaṭkṛti || 
ākīṃ sūryasya rocanād viśvān devānuṣarbudhaḥ | 
vipro hoteha vakṣati || 
viśvebhiḥ somyaṃ madhvaghna indreṇa vāyunā | 
pibā mitrasya dhāmabhiḥ || 
tvaṃ hotā manurhito.aghne yajñeṣu sīdasi | 
semaṃ no adhvaraṃ yaja || 
yukṣvā hyaruṣī rathe harito deva rohitaḥ | 
tābhirdevānihā vaha ||