Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 013

सुसमिद्धो न आ वह देवानग्ने हविष्मते | 
होतः पावक यक्षि च || 
मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे | 
अद्या कर्णुहि वीतये || 
नराशंसमिह परियमस्मिन यज्ञ उप हवये | 
मधुजिह्वंहविष्क्र्तम || 
अग्ने सुखतमे रथे देवानीळित आ वह | 
असि होता मनुर्हितः || 
सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः | 
यत्राम्र्तस्य चक्षणम || 
वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः | 
अद्या नूनं च यष्टवे || 
नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये | 
इदं नो बर्हिरासदे || 
ता सुजिह्वा उप हवये होतारा दैव्या कवी | 
यज्ञं नो यक्षतामिमम || 
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः | 
बर्हिः सीदन्त्वस्रिधः || 
इह तवष्टारमग्रियं विश्वरूपमुप हवये | 
अस्माकमस्तुकेवलः || 
अव सर्जा वनस्पते देव देवेभ्यो हविः | 
पर दातुरस्तु चेतनम || 
सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे | 
तत्र देवानुप हवये ||
susamiddho na ā vaha devānaghne haviṣmate | 
hotaḥ pāvaka yakṣi ca || 
madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave | 
adyā kṛṇuhi vītaye || 
narāśaṃsamiha priyamasmin yajña upa hvaye | 
madhujihvaṃhaviṣkṛtam || 
aghne sukhatame rathe devānīḷita ā vaha | 
asi hotā manurhitaḥ || 
stṛṇīta barhirānuṣagh ghṛtapṛṣṭhaṃ manīṣiṇaḥ | 
yatrāmṛtasya cakṣaṇam || 
vi śrayantāṃ ṛtāvṛdho dvāro devīrasaścataḥ | 
adyā nūnaṃ ca yaṣṭave || 
naktoṣāsā supeśasāsmin yajña upa hvaye | 
idaṃ no barhirāsade || 
tā sujihvā upa hvaye hotārā daivyā kavī | 
yajñaṃ no yakṣatāmimam || 
iḷā sarasvatī mahī tisro devīrmayobhuvaḥ | 
barhiḥ sīdantvasridhaḥ || 
iha tvaṣṭāramaghriyaṃ viśvarūpamupa hvaye | 
asmākamastukevalaḥ || 
ava sṛjā vanaspate deva devebhyo haviḥ | 
pra dāturastu cetanam || 
svāhā yajñaṃ kṛṇotanendrāya yajvano ghṛhe | 
tatra devānupa hvaye ||