सुसमिद्धो न आ वह देवानग्ने हविष्मते | होतः पावक यक्षि च || मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे | अद्या कर्णुहि वीतये || नराशंसमिह परियमस्मिन यज्ञ उप हवये | मधुजिह्वंहविष्क्र्तम || अग्ने सुखतमे रथे देवानीळित आ वह | असि होता मनुर्हितः || सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः | यत्राम्र्तस्य चक्षणम || वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः | अद्या नूनं च यष्टवे || नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये | इदं नो बर्हिरासदे || ता सुजिह्वा उप हवये होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || इळा सरस्वती मही तिस्रो देवीर्मयोभुवः | बर्हिः सीदन्त्वस्रिधः || इह तवष्टारमग्रियं विश्वरूपमुप हवये | अस्माकमस्तुकेवलः || अव सर्जा वनस्पते देव देवेभ्यो हविः | पर दातुरस्तु चेतनम || सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे | तत्र देवानुप हवये || susamiddho na ā vaha devānaghne haviṣmate | hotaḥ pāvaka yakṣi ca || madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave | adyā kṛṇuhi vītaye || narāśaṃsamiha priyamasmin yajña upa hvaye | madhujihvaṃhaviṣkṛtam || aghne sukhatame rathe devānīḷita ā vaha | asi hotā manurhitaḥ || stṛṇīta barhirānuṣagh ghṛtapṛṣṭhaṃ manīṣiṇaḥ | yatrāmṛtasya cakṣaṇam || vi śrayantāṃ ṛtāvṛdho dvāro devīrasaścataḥ | adyā nūnaṃ ca yaṣṭave || naktoṣāsā supeśasāsmin yajña upa hvaye | idaṃ no barhirāsade || tā sujihvā upa hvaye hotārā daivyā kavī | yajñaṃ no yakṣatāmimam || iḷā sarasvatī mahī tisro devīrmayobhuvaḥ | barhiḥ sīdantvasridhaḥ || iha tvaṣṭāramaghriyaṃ viśvarūpamupa hvaye | asmākamastukevalaḥ || ava sṛjā vanaspate deva devebhyo haviḥ | pra dāturastu cetanam || svāhā yajñaṃ kṛṇotanendrāya yajvano ghṛhe | tatra devānupa hvaye || |