अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम | अस्य यज्ञस्य सुक्रतुम || अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम | हव्यवाहं पुरुप्रियम || अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे | असि होता न ईड्यः || तानुशतो वि बोधय यदग्ने यासि दूत्यम | देवैरा सत्सि बर्हिषि || घर्ताहवन दीदिवः परति षम रिषतो दह | अग्ने तवं रक्षस्विनः || अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा | हव्यवाड जुह्वास्यः || कविमग्निमुप सतुहि सत्यधर्माणमध्वरे | देवममीवचातनम || यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति | तस्य सम पराविता भव || यो अग्निं देववीतये हविष्मानाविवासति | तस्मै पावक मर्ळय || स नः पावक दीदिवो.अग्ने देवानिहा वह | उप यज्ञं हविश्च नः || स न सतवान आ भर गायत्रेण नवीयसा | रयिं वीरवतीमिषम || अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः | इमं सतोमं जुषस्व नः || aghniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam | asya yajñasya sukratum || aghnim-aghniṃ havīmabhiḥ sadā havanta viśpatim | havyavāhaṃ purupriyam || aghne devānihā vaha jajñāno vṛktabarhiṣe | asi hotā na īḍyaḥ || tānuśato vi bodhaya yadaghne yāsi dūtyam | devairā satsi barhiṣi || ghṛtāhavana dīdivaḥ prati ṣma riṣato daha | aghne tvaṃ rakṣasvinaḥ || aghnināghniḥ samidhyate kavirghṛhapatiryuvā | havyavāḍ juhvāsyaḥ || kavimaghnimupa stuhi satyadharmāṇamadhvare | devamamīvacātanam || yastvāmaghne haviṣpatirdūtaṃ deva saparyati | tasya sma prāvitā bhava || yo aghniṃ devavītaye haviṣmānāvivāsati | tasmai pāvaka mṛḷaya || sa naḥ pāvaka dīdivo.aghne devānihā vaha | upa yajñaṃ haviśca naḥ || sa na stavāna ā bhara ghāyatreṇa navīyasā | rayiṃ vīravatīmiṣam || aghne śukreṇa śociṣā viśvābhirdevahūtibhiḥ | imaṃ stomaṃ juṣasva naḥ || |