Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 012

अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम | 
अस्य यज्ञस्य सुक्रतुम || 
अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम | 
हव्यवाहं पुरुप्रियम || 
अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे | 
असि होता न ईड्यः || 
तानुशतो वि बोधय यदग्ने यासि दूत्यम | 
देवैरा सत्सि बर्हिषि || 
घर्ताहवन दीदिवः परति षम रिषतो दह | 
अग्ने तवं रक्षस्विनः || 
अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा | 
हव्यवाड जुह्वास्यः || 
कविमग्निमुप सतुहि सत्यधर्माणमध्वरे | 
देवममीवचातनम || 
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति | 
तस्य सम पराविता भव || 
यो अग्निं देववीतये हविष्मानाविवासति | 
तस्मै पावक मर्ळय || 
स नः पावक दीदिवो.अग्ने देवानिहा वह | 
उप यज्ञं हविश्च नः || 
स न सतवान आ भर गायत्रेण नवीयसा | 
रयिं वीरवतीमिषम || 
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः | 
इमं सतोमं जुषस्व नः ||
aghniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam | 
asya yajñasya sukratum || 
aghnim-aghniṃ havīmabhiḥ sadā havanta viśpatim | 
havyavāhaṃ purupriyam || 
aghne devānihā vaha jajñāno vṛktabarhiṣe | 
asi hotā na īḍyaḥ || 
tānuśato vi bodhaya yadaghne yāsi dūtyam | 
devairā satsi barhiṣi || 
ghṛtāhavana dīdivaḥ prati ṣma riṣato daha | 
aghne tvaṃ rakṣasvinaḥ || 
aghnināghniḥ samidhyate kavirghṛhapatiryuvā | 
havyavāḍ juhvāsyaḥ || 
kavimaghnimupa stuhi satyadharmāṇamadhvare | 
devamamīvacātanam || 
yastvāmaghne haviṣpatirdūtaṃ deva saparyati | 
tasya sma prāvitā bhava || 
yo aghniṃ devavītaye haviṣmānāvivāsati | 
tasmai pāvaka mṛḷaya || 
sa naḥ pāvaka dīdivo.aghne devānihā vaha | 
upa yajñaṃ haviśca naḥ || 
sa na stavāna ā bhara ghāyatreṇa navīyasā | 
rayiṃ vīravatīmiṣam || 
aghne śukreṇa śociṣā viśvābhirdevahūtibhiḥ | 
imaṃ stomaṃ juṣasva naḥ ||