इन्द्रं विश्वा अवीव्र्धन समुद्रव्यचसं गिरः | रथीतमंरथीनां वाजानां सत्पतिं पतिम || सख्ये त इन्द्र वाजिनो मा भेम शवसस पते | तवामभि परणोनुमो जेतारमपराजितम || पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः | यदी वाजस्य गोमत सतोत्र्भ्यो मंहते मघम || पुरां भिन्दुर्युवा कविरमितौजा अजायत | इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः || तवं वलस्य गोमतो.अपावरद्रिवो बिलम | तवां देवा अबिभ्युषस्तुज्यमानास आविषुः || तवाहं शूर रातिभिः परत्यायं सिन्धुमावदन | उपातिष्ठन्त गिर्वणो विदुष टे तस्य कारवः || मायाभिरिन्द्र मायिनं तवं शुष्णमवातिरः | विदुष टे तस्य मेधिरास्तेषां शरवांस्युत तिर || इन्द्रमीशानमोजसाभि सतोमा अनूषत | सहस्रं यस्य रातय उत वा सन्ति भूयसीः || indraṃ viśvā avīvṛdhan samudravyacasaṃ ghiraḥ | rathītamaṃrathīnāṃ vājānāṃ satpatiṃ patim || sakhye ta indra vājino mā bhema śavasas pate | tvāmabhi praṇonumo jetāramaparājitam || pūrvīrindrasya rātayo na vi dasyantyūtayaḥ | yadī vājasya ghomata stotṛbhyo maṃhate magham || purāṃ bhinduryuvā kaviramitaujā ajāyata | indro viśvasyakarmaṇo dhartā vajrī puruṣṭutaḥ || tvaṃ valasya ghomato.apāvaradrivo bilam | tvāṃ devā abibhyuṣastujyamānāsa āviṣuḥ || tavāhaṃ śūra rātibhiḥ pratyāyaṃ sindhumāvadan | upātiṣṭhanta ghirvaṇo viduṣ ṭe tasya kāravaḥ || māyābhirindra māyinaṃ tvaṃ śuṣṇamavātiraḥ | viduṣ ṭe tasya medhirāsteṣāṃ śravāṃsyut tira || indramīśānamojasābhi stomā anūṣata | sahasraṃ yasya rātaya uta vā santi bhūyasīḥ || |