Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 011

इन्द्रं विश्वा अवीव्र्धन समुद्रव्यचसं गिरः | 
रथीतमंरथीनां वाजानां सत्पतिं पतिम || 
सख्ये त इन्द्र वाजिनो मा भेम शवसस पते | 
तवामभि परणोनुमो जेतारमपराजितम || 
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः | 
यदी वाजस्य गोमत सतोत्र्भ्यो मंहते मघम || 
पुरां भिन्दुर्युवा कविरमितौजा अजायत | 
इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः || 
तवं वलस्य गोमतो.अपावरद्रिवो बिलम | 
तवां देवा अबिभ्युषस्तुज्यमानास आविषुः || 
तवाहं शूर रातिभिः परत्यायं सिन्धुमावदन | 
उपातिष्ठन्त गिर्वणो विदुष टे तस्य कारवः || 
मायाभिरिन्द्र मायिनं तवं शुष्णमवातिरः | 
विदुष टे तस्य मेधिरास्तेषां शरवांस्युत तिर || 
इन्द्रमीशानमोजसाभि सतोमा अनूषत | 
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ||
indraṃ viśvā avīvṛdhan samudravyacasaṃ ghiraḥ | 
rathītamaṃrathīnāṃ vājānāṃ satpatiṃ patim || 
sakhye ta indra vājino mā bhema śavasas pate | 
tvāmabhi praṇonumo jetāramaparājitam || 
pūrvīrindrasya rātayo na vi dasyantyūtayaḥ | 
yadī vājasya ghomata stotṛbhyo maṃhate magham || 
purāṃ bhinduryuvā kaviramitaujā ajāyata | 
indro viśvasyakarmaṇo dhartā vajrī puruṣṭutaḥ || 
tvaṃ valasya ghomato.apāvaradrivo bilam | 
tvāṃ devā abibhyuṣastujyamānāsa āviṣuḥ || 
tavāhaṃ śūra rātibhiḥ pratyāyaṃ sindhumāvadan | 
upātiṣṭhanta ghirvaṇo viduṣ ṭe tasya kāravaḥ || 
māyābhirindra māyinaṃ tvaṃ śuṣṇamavātiraḥ | 
viduṣ ṭe tasya medhirāsteṣāṃ śravāṃsyut tira || 
indramīśānamojasābhi stomā anūṣata | 
sahasraṃ yasya rātaya uta vā santi bhūyasīḥ ||