MANTRA NUMBER: Mantra 9 of Sukta 2 of Mandal 1 of Rig Veda Mantra 4 of Varga 4 of Adhyaya 1 of Ashtak 1 of Rig Veda Mantra 18 of Anuvaak 1 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- मधुच्छन्दाः वैश्वामित्रः देवता (Devataa) :- मित्रावरुणौ छन्द: (Chhand) :- गायत्री स्वर: (Swar) :- षड्जः
THE MANTRA
The Mantra with meters (Sanskrit) क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ । दक्षं॑ दधाते अ॒पस॑म् ॥
The Mantra without meters (Sanskrit) कवी नो मित्रावरुणा तुविजाता उरुक्षया । दक्षं दधाते अपसम् ॥
The Mantra's transliteration in English kavī no mitrāvaruṇā tuvijātā urukṣayā | dakṣaṁ dadhāte apasam ॥
The Pada Paath (Sanskrit) क॒वी इति॑ । नः॒ । मि॒त्रावरु॑णा । तु॒वि॒ऽजा॒तौ । उ॒रु॒ऽक्षया॑ । दक्ष॑म् । द॒धा॒ते॒ इति॑ । अ॒पस॑म् ॥
The Pada Paath - transliteration kavī iti | naḥ | mitrāvaruṇā | tuvi-jātau | uru-kṣayā | dakṣam | dadhāteiti | apasam ॥
|